||Sundarakanda ||

|| Sarga 2||( Only Slokas in English)

||om tat sat||

Select Sloka Script in Devanagari / Telugu/ Kannada/ Gujarati /English

sundarakāṇḍa.
atha dvitīya sargaḥ

sa sāgara manādhr̥ṣya matikramya mahābalaḥ|
trikūṭa śikharē laṅkāṁ sthitāṁ svasthō dadarśa ha||1||

tataḥ pādapamuktēna puṣpavarṣēṇa vīryavān |
abhivr̥ṣṭaḥ sthitastatra babhau puṣpamayau yathā||2||

yōjanānāṁ śataṁ śrīmāṁ stīrtyā'pyuttamavikramaḥ|
aniśvr̥san kapistatra na glāniṁ adhigacchati||3||

śatānyahaṁ yōjanānāṁ kramēyaṁ subahūnyapi|
ki punassāgarasyāṁtaṁ saṁkhyātaṁ śatayōjanam||4||

sa tu vīryavatāṁśrēṣṭhaḥ plavatāmapi cōttamaḥ|
jagāma vēgavān laṅkāṁ laṅghayitvā mahōdadhim|| 5||

śādvalāni ca nīlāni gandhavanti vanāni ca|
gaṁḍavaṁti ca madhyēna jagāma nagavaṁti ca ||6||

śailāṁśca tarusaṁchannān vanarājīśca puṣpitāḥ|
abhicakrāma tējasvī hanumān plavagarṣabhaḥ||7||

sa tasmin acalē tiṣṭhan vanān upavanāni ca|
sa nagāgrē ca tāṁ laṅkāṁ dadarśa pavanātmajaḥ|| 8||

saraḷān karṇikārāṁśca kharjurāṁśca supuṣpitān|
priyālūn muciḷiṁdāṁśca kuṭajānkētakānapi||9||

priyāṁgūn gaṁdhapūrṇāṁścanīpān saptacchadāṁ stathā|
āsanān kōvidārāṁśca karavīrāṁśca puṣpitān ||10||

puṣpabhāra nibaddhāṁśca tathā mukuḷitā napi |
pādapān vihāgakīrṇān pavanādhūta mastakān || 11||

haṁsakāraṁḍavākīrṇā vāpīḥ padmōtpalāyutāḥ|
akrīḍān vividhān ramyān vividhāṁśca jalāśayān ||12||

saṁtatān vividhai rvr̥kṣaiḥ sarvartu phalapuṣpitaiḥ|
udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ||13||

samāsādya lakṣmīvān laṅkāṁ rāvaṇapālitām|
parighābhiḥ sapadmābhiḥ utpalābhiralaṁkr̥tām||14||

sītāpaharāṇārthēna rāvaṇēna surakṣitām|
samaṁtā dvicaradbhiśca rākṣasaiḥ ugradhanvibhiḥ||15||

kāṁcanēnāvr̥tāṁ ramyāṁ prākārēṇa mahāpurīm|
gr̥haiśca grahasaṁkāśaiḥ śāradāṁbudasannibhaiḥ||16||

pāḍurābhiḥ pratōḷībhi ruccābhi rabhisaṁvr̥tām|
aṭṭālaśatākīrṇāṁ patākādhvajamālinīm||17||

tōraṇaiḥ kāṁcanairdivyaiḥ latāpaṁkti vicitritaiḥ|
dadarśa hanumān laṅkāṁ divi dēva purīm yathā||18||

girimūrdhni sthitāṁ laṅkāṁ pāṁḍurairbhavanai śśubhaiḥ|
dadarśa kapiśrēṣṭhaḥ puraṁ ākāśagaṁ yathā||19||

pālitāṁ rākṣasēṁdrēṇa nirmitāṁ viśvakarmaṇā|
plavamānā mivākāśē dadarśa hanumān purīm||20||

vapraprākāra jaghānāṁ vipulāmbunavāmburām|
śataghnīśūlakēśāntā maṭṭālakavataṁsakām||21||

manasēva kr̥tāṁ laṅkāṁ nirmitāṁ viśvakarmaṇā|
dvāra muttara māsādya cintayāmāsa vānaraḥ||22||

kailāsaśikhara prakhyāṁ ālikhantī mivāmburām|
ḍīyamānā mivākāśaṁ ucchritairbhavanōttamaiḥ||23||

sampūrṇāṁ rākṣasai rghōrairnāgai bhōgavatīmiva |
acintyāṁ sukr̥tāṁ spaṣṭāṁ kubērādhyuṣitāṁ purā||24||

daṁṣṭribhiḥ bahubhi śśūrai śśūlapaṭṭasapāṇibhiḥ|
rakṣitāṁ rākṣasairghōraiḥ guhā māśīviṣai riva|| 25||

tasyāśca mahatīṁ guptiṁ sāgaraṁ nirīkṣya saḥ|
rāvaṇaṁ ca ripuṁ ghōraṁ ciṁtayāmāsa vānaraḥ||26||

āgatyāpīha harayō bhaviṣyaṁti nirarthakāḥ|
na hi yuddhēna vai laṅkā śakyā jētuṁ surairapi||27||

imāṁ viṣamāṁ durgāṁ laṅkāṁ rāvaṇapālitāṁ|
prāpyāpi sa mahābāhuḥ kiṁ kariṣyati rāghavaḥ||28||

avakāśō na sāntvasya rākṣasēṣvabhigamyatē|
na dānasya na bhēdasya naiva yuddhasya dr̥śyatē||29||

caturṇāmēva hi gatiḥ vānarāṇāṁ mahātmanām|
vāliputrasya nīlasya mama rājñaśca dhīmataḥ||30||

yāvajjānāmivaidēhīṁ yadi jīvativā navā|
tatraiva ciṁtayiṣyāmi dr̥ṣṭvā tāṁ janakātmajam||31||

tatassaciṁtayāmāsa muhūrtaṁ kapikuṁjaraḥ|
gririśr̥ṅgē sthitaḥ tasmin rāmasyābhyudayē rataḥ||32||

anēna rūpēṇa mayā na śakyā rakṣasāṁ purī|
pravēṣṭhuṁ rākṣasairguptā krūrairbalasamanvitaiḥ||33||

ugraujasō mahāvīryā balavaṁtaśca rākṣasāḥ|
vaṁcanīyā mayā sarvē jānakīṁ parimārgatā||34||

lakṣyālakṣyēṇa rūpēṇa rātrau laṅkāpurī mayā|
pravēṣṭuṁ prāptakālaṁ mē kr̥tyaṁ sādhayitum mahat||35||

tāṁ purīṁ tādr̥śīṁ dr̥ṣṭvā durādharṣāṁ surāsuraiḥ|
hanumān ciṁtayāmāsa viniścitya muhurmuhuḥ|| 36||

kēnōpāyēna paśyēyaṁ maithilīṁ janakātmajām|
adr̥ṣṭhō rākṣasēṁdrēṇa rāvaṇēna durātmanā||37||

na vinaśyēt kathaṁ kāryaṁ rāmasya viditātmanaḥ|
ēkāmēkaśca paśyēyaṁ rahitē janakātmajām||38||

bhūtaścārthā vipadyaṁtē dēśakālavirōdhitāḥ|
viklabaṁ dūtamāsādya tama sūryōdayē yathā||39||

arthānarthāṁtarē buddhirniścitāspi naśōbhatē |
ghātayaṁti hi kāryāṇi dūtāḥ paṁḍitamāninaḥ||40||

na vinaśyēt kathaṁ kāryaṁ vaiklabyaṁ na kathaṁ bhavēt|
laṁghanaṁ ca samudrasya kathaṁ nu na vr̥thābhavēt||41||

mayi dr̥ṣṭē tu rakṣōbhi rāmasya viditātmanaḥ|
bhavēdvarthamidaṁ kāryaṁ rāvaṇānartha micchataḥ||42||

na hi śakyaṁ kvacit sthātuṁ avijñātēna rākṣasaiḥ|
api rākṣasa rūpēṇa kimutānyēna kēna cit||43||

vāyurapyatra nājñātaḥ carēt iti matirmama|
na hyasta viditaṁ kiṁcit rākṣasānāṁ balīyasām||44||

ihāhaṁ yadi tiṣṭāmi svēna rūpēṇa saṁvr̥taḥ|
vināśamupayāsyāmi bharturarthaśca hīyatē||45||

tadahaṁ svēna rūpēṇa rajanyāṁ hrasvatāṁ gataḥ|
laṁkāṁ abhipatiṣyāmi rāghavasyārtha siddhayē||46||

rāvaṇasya purīm rātrau praviśya sudurāsadām|
vicinvan bhavanaṁ sarvaṁ drakṣyāmi janakātmajām||47||

iti saṁcitya hanumān sūryasyāstamayaṁ kapiḥ|
ācakāṁkṣē tadā vīrō vaidēhyā darśanōtsukaḥ||48||

sūryē cāstaṁ gatē rātrau dēhaṁ saṁkṣipya mārutiḥ|
vr̥ṣadaṁśakamātrassan babhūvādbhuta darśanaḥ||49||

pradōṣakālē hanumāṁstūrṇa mutplutya vīryavān|
pravivēśa purīṁ ramyāṁ suvibhakta mahāpathām||50||

prāsādamālāvitatam staṁbhaiḥ kāñcana rājataiḥ|
śātakuṁbhamayairjālaiḥ gaṁdharvanagarōpamām|| 51||

saptabhaumāṣṭabhaumaiśca muktājāla vibhūṣitaiḥ|
talaiḥ sphāṭika saṁkīrṇaiḥ kārtasvaravibhūṣitaiḥ||52||

vaiḍūryamaṇicitraiśca muktājāla vibhūṣitaiḥ|
talaiḥ śuśśubhirē tāni bhavanānyatra rakṣasām||53||

kāṁcanāni ca citrāṇi tōraṇāni ca rakṣasām|
laṁkāmudyōtayāmāsuḥ sarvataḥ samalaṁkr̥tām||54||

aciṁtyā madbhutākāraṁ dr̥ṣṭvā laṁkāṁ mahākapiḥ|
āsīdviṣaṇṇō hr̥ṣṭaśca vaidēhyā darśanōtsukaḥ||55||

sa pāṇḍurāviddha vimānamālinīm mahārhajāṁbūnada jālatōraṇām|
yaśasvinīṁ rāvaṇabāhupālitām kṣapācarai rbhīmabalaiḥ samāvr̥tām|| 56||

caṁdrō'pi sācivya mivāsya kurvan tārāgaṇairmadhyagatō virājan|
jyōtsnāvitānēna vitatyalōkaṁ uttiṣṭatēnaikasahasraraśmiḥ||57||

śaṁkhaprabhaṁ kṣīramr̥ṇāḷavarṇaṁ udgacchamānaṁ vyavabhāsamānam|
dadarśa candraṁ sa haripravīra pōplūyamānaṁ sarasīva haṁsam||57||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē dvitīya ssargaḥ||

||om tat sat||